B 332-42 Praśnatattva

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 332/42
Title: Praśnatattva
Dimensions: 27.4 x 11.4 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2786
Remarks:


Reel No. B 332-42 Inventory No. 54542

Title Praśnatattva

Author Cakrapāṇi

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.4 x 11.4 cm

Folios 25

Lines per Folio 7–8

Place of Deposit NAK

Accession No. 5/2786

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || śrīgurave namaḥ ||

bhārati majula (!)cañcaladehe

bhūṣita bhūrivibhūṣaṇasāreḥ (!) ||

tatva(!)saroruha vāsi(2)nitatva- (!)

darśaya kundanibhe praṇatir meḥ (!) || 1 ||

cakrapāṇir iti satyadharasya

khyāta ātmaja ihācyutabhaktaḥ ||

prārthi(3)ta (!) sa kurute bahuśiṣyaiḥ

praśnatatvam (!) atilāghavam ādyam || 2 ||

daivajñam ānamya phalaprasūnai

tithyādipatraṃ vidita(4)prabhāvaṃ ||

abhyarcya bhaktyā vinayā va namraḥ

praṣṭhā 'nalāntaḥ karaṇaṃ supṛchet (!) || 3 || (exp. 2t1–4)

End

api ca supaṭhitānāṃ haurikāṇāṃ maniṣā (!)

bhramati bahuvicāre jātakapraśnaśāstre ||

iti racitam ihādyaṃ praśnatatvaṃ (!) ni[ba]ndhai

navayugakara249vṛttai (!) sadvicārālpabhūtaṃ || 37 ||

paṭhitam apathitaṃ (!) vā pāṭhanāya pravṛtte

sphurati mama vacau (!) ve (!) (7) yādṛśaṃ yasya śaktyā || 38 || (!)

indirāramaṇa pāvanīpate

deviśveśvaseṃgu (!) gaṇanātha ||

satkṛtaṃ saphalam astviti (1) yuṣmān

prārthayā nihatāṃjalīsthā || 29 || (!)

śrīmat sasyadharādyaṃ

suveśābdhīha satān ūpākhyā ||

upakṛtaye śiṣyā(2)nāṃ (!)

cakrapāṇi (!) tena racitaṃ hi || 40 || (fol. 25r6–25v2)

Colophon

iti cakrapāṇiracite vibudhapadaprade praśnatatve (!) vai miśrapraśnādhyāyaḥ sula(3)bha iha dvādaśaś cāgāt || 12 || || ❁ || ❁ || || || ❁ || ❁ || || || (fol. 25v2–3)

Microfilm Details

Reel No. B 332/42

Date of Filming 01-08-1972

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 27-01-2006

Bibliography